1/6
Kridantsadhika | Sanskrit screenshot 0
Kridantsadhika | Sanskrit screenshot 1
Kridantsadhika | Sanskrit screenshot 2
Kridantsadhika | Sanskrit screenshot 3
Kridantsadhika | Sanskrit screenshot 4
Kridantsadhika | Sanskrit screenshot 5
Kridantsadhika | Sanskrit Icon

Kridantsadhika | Sanskrit

Srujan Jha
Trustable Ranking IconTrusted
1K+Downloads
4MBSize
Android Version Icon4.0.3 - 4.0.4+
Android Version
1.2(25-09-2018)Latest version
-
(0 Reviews)
Age ratingPEGI-3
Download
DetailsReviewsVersionsInfo
1/6

Description of Kridantsadhika | Sanskrit

सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणकदूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विशिष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रित्य एऩ्ड्रायड एप इति कार्यक्रमस्य निर्माणं विधाय प्रस्तूयते । विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च रूपं मम धातुरूपमाला एति एण्ड्रॉयड एप मध्ये अस्ति । सम्पूर्णकृदन्तरूपमालायाः कार्यं प्रगतिपपथि वर्तते यत्र विशिष्टसूत्रोल्लेखपुरस्सरं सर्वेषां धातूनां रूपाणि सर्वेषु प्रत्ययेषु प्रस्तौष्यामि ।


अत्र केवलं केषाञ्चन् धातूनामर्थः, क्त क्तवतु क्त्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् घञ् (ण्)यत् अनीयर् इत्यादिप्रत्ययेषु रूपाणि च सूत्रोल्लेखपुरस्सराणि निर्दिश्यमानानि उपलभ्यन्ते । अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं सृजनझाख्येन मम पुत्रेण विहितम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।

Kridantsadhika | Sanskrit - Version 1.2

(25-09-2018)
Other versions

There are no reviews or ratings yet! To leave the first one please

-
0 Reviews
5
4
3
2
1

Kridantsadhika | Sanskrit - APK Information

APK Version: 1.2Package: org.shrutijha.kridant
Android compatability: 4.0.3 - 4.0.4+ (Ice Cream Sandwich)
Developer:Srujan JhaPrivacy Policy:https://srujanjha.wordpress.com/2015/01/06/privacy-policyPermissions:6
Name: Kridantsadhika | SanskritSize: 4 MBDownloads: 1Version : 1.2Release Date: 2023-06-12 14:03:17Min Screen: SMALLSupported CPU:
Package ID: org.shrutijha.kridantSHA1 Signature: 96:3F:79:A7:E6:7A:E9:B5:6D:F1:FD:24:44:32:FB:05:BC:34:FD:EFDeveloper (CN): AndroidOrganization (O): Google Inc.Local (L): Mountain ViewCountry (C): USState/City (ST): CaliforniaPackage ID: org.shrutijha.kridantSHA1 Signature: 96:3F:79:A7:E6:7A:E9:B5:6D:F1:FD:24:44:32:FB:05:BC:34:FD:EFDeveloper (CN): AndroidOrganization (O): Google Inc.Local (L): Mountain ViewCountry (C): USState/City (ST): California

Latest Version of Kridantsadhika | Sanskrit

1.2Trust Icon Versions
25/9/2018
1 downloads4 MB Size
Download